Declension table of ?rasavāda

Deva

MasculineSingularDualPlural
Nominativerasavādaḥ rasavādau rasavādāḥ
Vocativerasavāda rasavādau rasavādāḥ
Accusativerasavādam rasavādau rasavādān
Instrumentalrasavādena rasavādābhyām rasavādaiḥ rasavādebhiḥ
Dativerasavādāya rasavādābhyām rasavādebhyaḥ
Ablativerasavādāt rasavādābhyām rasavādebhyaḥ
Genitiverasavādasya rasavādayoḥ rasavādānām
Locativerasavāde rasavādayoḥ rasavādeṣu

Compound rasavāda -

Adverb -rasavādam -rasavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria