Declension table of ?rasasiddhiprakāśa

Deva

MasculineSingularDualPlural
Nominativerasasiddhiprakāśaḥ rasasiddhiprakāśau rasasiddhiprakāśāḥ
Vocativerasasiddhiprakāśa rasasiddhiprakāśau rasasiddhiprakāśāḥ
Accusativerasasiddhiprakāśam rasasiddhiprakāśau rasasiddhiprakāśān
Instrumentalrasasiddhiprakāśena rasasiddhiprakāśābhyām rasasiddhiprakāśaiḥ rasasiddhiprakāśebhiḥ
Dativerasasiddhiprakāśāya rasasiddhiprakāśābhyām rasasiddhiprakāśebhyaḥ
Ablativerasasiddhiprakāśāt rasasiddhiprakāśābhyām rasasiddhiprakāśebhyaḥ
Genitiverasasiddhiprakāśasya rasasiddhiprakāśayoḥ rasasiddhiprakāśānām
Locativerasasiddhiprakāśe rasasiddhiprakāśayoḥ rasasiddhiprakāśeṣu

Compound rasasiddhiprakāśa -

Adverb -rasasiddhiprakāśam -rasasiddhiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria