Declension table of ?rasasaṅgrāhī

Deva

FeminineSingularDualPlural
Nominativerasasaṅgrāhī rasasaṅgrāhyau rasasaṅgrāhyaḥ
Vocativerasasaṅgrāhi rasasaṅgrāhyau rasasaṅgrāhyaḥ
Accusativerasasaṅgrāhīm rasasaṅgrāhyau rasasaṅgrāhīḥ
Instrumentalrasasaṅgrāhyā rasasaṅgrāhībhyām rasasaṅgrāhībhiḥ
Dativerasasaṅgrāhyai rasasaṅgrāhībhyām rasasaṅgrāhībhyaḥ
Ablativerasasaṅgrāhyāḥ rasasaṅgrāhībhyām rasasaṅgrāhībhyaḥ
Genitiverasasaṅgrāhyāḥ rasasaṅgrāhyoḥ rasasaṅgrāhīṇām
Locativerasasaṅgrāhyām rasasaṅgrāhyoḥ rasasaṅgrāhīṣu

Compound rasasaṅgrāhi - rasasaṅgrāhī -

Adverb -rasasaṅgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria