Declension table of ?rasaratnadīpikā

Deva

FeminineSingularDualPlural
Nominativerasaratnadīpikā rasaratnadīpike rasaratnadīpikāḥ
Vocativerasaratnadīpike rasaratnadīpike rasaratnadīpikāḥ
Accusativerasaratnadīpikām rasaratnadīpike rasaratnadīpikāḥ
Instrumentalrasaratnadīpikayā rasaratnadīpikābhyām rasaratnadīpikābhiḥ
Dativerasaratnadīpikāyai rasaratnadīpikābhyām rasaratnadīpikābhyaḥ
Ablativerasaratnadīpikāyāḥ rasaratnadīpikābhyām rasaratnadīpikābhyaḥ
Genitiverasaratnadīpikāyāḥ rasaratnadīpikayoḥ rasaratnadīpikānām
Locativerasaratnadīpikāyām rasaratnadīpikayoḥ rasaratnadīpikāsu

Adverb -rasaratnadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria