Declension table of ?rasarājahaṃsa

Deva

MasculineSingularDualPlural
Nominativerasarājahaṃsaḥ rasarājahaṃsau rasarājahaṃsāḥ
Vocativerasarājahaṃsa rasarājahaṃsau rasarājahaṃsāḥ
Accusativerasarājahaṃsam rasarājahaṃsau rasarājahaṃsān
Instrumentalrasarājahaṃsena rasarājahaṃsābhyām rasarājahaṃsaiḥ rasarājahaṃsebhiḥ
Dativerasarājahaṃsāya rasarājahaṃsābhyām rasarājahaṃsebhyaḥ
Ablativerasarājahaṃsāt rasarājahaṃsābhyām rasarājahaṃsebhyaḥ
Genitiverasarājahaṃsasya rasarājahaṃsayoḥ rasarājahaṃsānām
Locativerasarājahaṃse rasarājahaṃsayoḥ rasarājahaṃseṣu

Compound rasarājahaṃsa -

Adverb -rasarājahaṃsam -rasarājahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria