Declension table of ?rasanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativerasanirūpaṇam rasanirūpaṇe rasanirūpaṇāni
Vocativerasanirūpaṇa rasanirūpaṇe rasanirūpaṇāni
Accusativerasanirūpaṇam rasanirūpaṇe rasanirūpaṇāni
Instrumentalrasanirūpaṇena rasanirūpaṇābhyām rasanirūpaṇaiḥ
Dativerasanirūpaṇāya rasanirūpaṇābhyām rasanirūpaṇebhyaḥ
Ablativerasanirūpaṇāt rasanirūpaṇābhyām rasanirūpaṇebhyaḥ
Genitiverasanirūpaṇasya rasanirūpaṇayoḥ rasanirūpaṇānām
Locativerasanirūpaṇe rasanirūpaṇayoḥ rasanirūpaṇeṣu

Compound rasanirūpaṇa -

Adverb -rasanirūpaṇam -rasanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria