Declension table of ?rasanibandha

Deva

MasculineSingularDualPlural
Nominativerasanibandhaḥ rasanibandhau rasanibandhāḥ
Vocativerasanibandha rasanibandhau rasanibandhāḥ
Accusativerasanibandham rasanibandhau rasanibandhān
Instrumentalrasanibandhena rasanibandhābhyām rasanibandhaiḥ rasanibandhebhiḥ
Dativerasanibandhāya rasanibandhābhyām rasanibandhebhyaḥ
Ablativerasanibandhāt rasanibandhābhyām rasanibandhebhyaḥ
Genitiverasanibandhasya rasanibandhayoḥ rasanibandhānām
Locativerasanibandhe rasanibandhayoḥ rasanibandheṣu

Compound rasanibandha -

Adverb -rasanibandham -rasanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria