Declension table of ?rasaka

Deva

MasculineSingularDualPlural
Nominativerasakaḥ rasakau rasakāḥ
Vocativerasaka rasakau rasakāḥ
Accusativerasakam rasakau rasakān
Instrumentalrasakena rasakābhyām rasakaiḥ rasakebhiḥ
Dativerasakāya rasakābhyām rasakebhyaḥ
Ablativerasakāt rasakābhyām rasakebhyaḥ
Genitiverasakasya rasakayoḥ rasakānām
Locativerasake rasakayoḥ rasakeṣu

Compound rasaka -

Adverb -rasakam -rasakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria