Declension table of ?rasajāta

Deva

NeuterSingularDualPlural
Nominativerasajātam rasajāte rasajātāni
Vocativerasajāta rasajāte rasajātāni
Accusativerasajātam rasajāte rasajātāni
Instrumentalrasajātena rasajātābhyām rasajātaiḥ
Dativerasajātāya rasajātābhyām rasajātebhyaḥ
Ablativerasajātāt rasajātābhyām rasajātebhyaḥ
Genitiverasajātasya rasajātayoḥ rasajātānām
Locativerasajāte rasajātayoḥ rasajāteṣu

Compound rasajāta -

Adverb -rasajātam -rasajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria