Declension table of ?rasagraha

Deva

NeuterSingularDualPlural
Nominativerasagraham rasagrahe rasagrahāṇi
Vocativerasagraha rasagrahe rasagrahāṇi
Accusativerasagraham rasagrahe rasagrahāṇi
Instrumentalrasagraheṇa rasagrahābhyām rasagrahaiḥ
Dativerasagrahāya rasagrahābhyām rasagrahebhyaḥ
Ablativerasagrahāt rasagrahābhyām rasagrahebhyaḥ
Genitiverasagrahasya rasagrahayoḥ rasagrahāṇām
Locativerasagrahe rasagrahayoḥ rasagraheṣu

Compound rasagraha -

Adverb -rasagraham -rasagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria