Declension table of ?rasagāndhāra

Deva

MasculineSingularDualPlural
Nominativerasagāndhāraḥ rasagāndhārau rasagāndhārāḥ
Vocativerasagāndhāra rasagāndhārau rasagāndhārāḥ
Accusativerasagāndhāram rasagāndhārau rasagāndhārān
Instrumentalrasagāndhāreṇa rasagāndhārābhyām rasagāndhāraiḥ rasagāndhārebhiḥ
Dativerasagāndhārāya rasagāndhārābhyām rasagāndhārebhyaḥ
Ablativerasagāndhārāt rasagāndhārābhyām rasagāndhārebhyaḥ
Genitiverasagāndhārasya rasagāndhārayoḥ rasagāndhārāṇām
Locativerasagāndhāre rasagāndhārayoḥ rasagāndhāreṣu

Compound rasagāndhāra -

Adverb -rasagāndhāram -rasagāndhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria