Declension table of ?rasacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativerasacintāmaṇiḥ rasacintāmaṇī rasacintāmaṇayaḥ
Vocativerasacintāmaṇe rasacintāmaṇī rasacintāmaṇayaḥ
Accusativerasacintāmaṇim rasacintāmaṇī rasacintāmaṇīn
Instrumentalrasacintāmaṇinā rasacintāmaṇibhyām rasacintāmaṇibhiḥ
Dativerasacintāmaṇaye rasacintāmaṇibhyām rasacintāmaṇibhyaḥ
Ablativerasacintāmaṇeḥ rasacintāmaṇibhyām rasacintāmaṇibhyaḥ
Genitiverasacintāmaṇeḥ rasacintāmaṇyoḥ rasacintāmaṇīnām
Locativerasacintāmaṇau rasacintāmaṇyoḥ rasacintāmaṇiṣu

Compound rasacintāmaṇi -

Adverb -rasacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria