Declension table of ?rasabhasmavidhi

Deva

MasculineSingularDualPlural
Nominativerasabhasmavidhiḥ rasabhasmavidhī rasabhasmavidhayaḥ
Vocativerasabhasmavidhe rasabhasmavidhī rasabhasmavidhayaḥ
Accusativerasabhasmavidhim rasabhasmavidhī rasabhasmavidhīn
Instrumentalrasabhasmavidhinā rasabhasmavidhibhyām rasabhasmavidhibhiḥ
Dativerasabhasmavidhaye rasabhasmavidhibhyām rasabhasmavidhibhyaḥ
Ablativerasabhasmavidheḥ rasabhasmavidhibhyām rasabhasmavidhibhyaḥ
Genitiverasabhasmavidheḥ rasabhasmavidhyoḥ rasabhasmavidhīnām
Locativerasabhasmavidhau rasabhasmavidhyoḥ rasabhasmavidhiṣu

Compound rasabhasmavidhi -

Adverb -rasabhasmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria