Declension table of ?rasabhasman

Deva

NeuterSingularDualPlural
Nominativerasabhasma rasabhasmanī rasabhasmāni
Vocativerasabhasman rasabhasma rasabhasmanī rasabhasmāni
Accusativerasabhasma rasabhasmanī rasabhasmāni
Instrumentalrasabhasmanā rasabhasmabhyām rasabhasmabhiḥ
Dativerasabhasmane rasabhasmabhyām rasabhasmabhyaḥ
Ablativerasabhasmanaḥ rasabhasmabhyām rasabhasmabhyaḥ
Genitiverasabhasmanaḥ rasabhasmanoḥ rasabhasmanām
Locativerasabhasmani rasabhasmanoḥ rasabhasmasu

Compound rasabhasma -

Adverb -rasabhasma -rasabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria