Declension table of ?rasabandhana

Deva

NeuterSingularDualPlural
Nominativerasabandhanam rasabandhane rasabandhanāni
Vocativerasabandhana rasabandhane rasabandhanāni
Accusativerasabandhanam rasabandhane rasabandhanāni
Instrumentalrasabandhanena rasabandhanābhyām rasabandhanaiḥ
Dativerasabandhanāya rasabandhanābhyām rasabandhanebhyaḥ
Ablativerasabandhanāt rasabandhanābhyām rasabandhanebhyaḥ
Genitiverasabandhanasya rasabandhanayoḥ rasabandhanānām
Locativerasabandhane rasabandhanayoḥ rasabandhaneṣu

Compound rasabandhana -

Adverb -rasabandhanam -rasabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria