Declension table of ?rasātmaka

Deva

NeuterSingularDualPlural
Nominativerasātmakam rasātmake rasātmakāni
Vocativerasātmaka rasātmake rasātmakāni
Accusativerasātmakam rasātmake rasātmakāni
Instrumentalrasātmakena rasātmakābhyām rasātmakaiḥ
Dativerasātmakāya rasātmakābhyām rasātmakebhyaḥ
Ablativerasātmakāt rasātmakābhyām rasātmakebhyaḥ
Genitiverasātmakasya rasātmakayoḥ rasātmakānām
Locativerasātmake rasātmakayoḥ rasātmakeṣu

Compound rasātmaka -

Adverb -rasātmakam -rasātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria