Declension table of ?rasāmbhonidhi

Deva

MasculineSingularDualPlural
Nominativerasāmbhonidhiḥ rasāmbhonidhī rasāmbhonidhayaḥ
Vocativerasāmbhonidhe rasāmbhonidhī rasāmbhonidhayaḥ
Accusativerasāmbhonidhim rasāmbhonidhī rasāmbhonidhīn
Instrumentalrasāmbhonidhinā rasāmbhonidhibhyām rasāmbhonidhibhiḥ
Dativerasāmbhonidhaye rasāmbhonidhibhyām rasāmbhonidhibhyaḥ
Ablativerasāmbhonidheḥ rasāmbhonidhibhyām rasāmbhonidhibhyaḥ
Genitiverasāmbhonidheḥ rasāmbhonidhyoḥ rasāmbhonidhīnām
Locativerasāmbhonidhau rasāmbhonidhyoḥ rasāmbhonidhiṣu

Compound rasāmbhonidhi -

Adverb -rasāmbhonidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria