Declension table of ?rasālaṅkāra

Deva

MasculineSingularDualPlural
Nominativerasālaṅkāraḥ rasālaṅkārau rasālaṅkārāḥ
Vocativerasālaṅkāra rasālaṅkārau rasālaṅkārāḥ
Accusativerasālaṅkāram rasālaṅkārau rasālaṅkārān
Instrumentalrasālaṅkāreṇa rasālaṅkārābhyām rasālaṅkāraiḥ rasālaṅkārebhiḥ
Dativerasālaṅkārāya rasālaṅkārābhyām rasālaṅkārebhyaḥ
Ablativerasālaṅkārāt rasālaṅkārābhyām rasālaṅkārebhyaḥ
Genitiverasālaṅkārasya rasālaṅkārayoḥ rasālaṅkārāṇām
Locativerasālaṅkāre rasālaṅkārayoḥ rasālaṅkāreṣu

Compound rasālaṅkāra -

Adverb -rasālaṅkāram -rasālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria