Declension table of ?rasādhyakṣa

Deva

MasculineSingularDualPlural
Nominativerasādhyakṣaḥ rasādhyakṣau rasādhyakṣāḥ
Vocativerasādhyakṣa rasādhyakṣau rasādhyakṣāḥ
Accusativerasādhyakṣam rasādhyakṣau rasādhyakṣān
Instrumentalrasādhyakṣeṇa rasādhyakṣābhyām rasādhyakṣaiḥ rasādhyakṣebhiḥ
Dativerasādhyakṣāya rasādhyakṣābhyām rasādhyakṣebhyaḥ
Ablativerasādhyakṣāt rasādhyakṣābhyām rasādhyakṣebhyaḥ
Genitiverasādhyakṣasya rasādhyakṣayoḥ rasādhyakṣāṇām
Locativerasādhyakṣe rasādhyakṣayoḥ rasādhyakṣeṣu

Compound rasādhyakṣa -

Adverb -rasādhyakṣam -rasādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria