Declension table of rasābhyantara

Deva

NeuterSingularDualPlural
Nominativerasābhyantaram rasābhyantare rasābhyantarāṇi
Vocativerasābhyantara rasābhyantare rasābhyantarāṇi
Accusativerasābhyantaram rasābhyantare rasābhyantarāṇi
Instrumentalrasābhyantareṇa rasābhyantarābhyām rasābhyantaraiḥ
Dativerasābhyantarāya rasābhyantarābhyām rasābhyantarebhyaḥ
Ablativerasābhyantarāt rasābhyantarābhyām rasābhyantarebhyaḥ
Genitiverasābhyantarasya rasābhyantarayoḥ rasābhyantarāṇām
Locativerasābhyantare rasābhyantarayoḥ rasābhyantareṣu

Compound rasābhyantara -

Adverb -rasābhyantaram -rasābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria