Declension table of ?rarāvan

Deva

MasculineSingularDualPlural
Nominativerarāvā rarāvāṇau rarāvāṇaḥ
Vocativerarāvan rarāvāṇau rarāvāṇaḥ
Accusativerarāvāṇam rarāvāṇau rarāvṇaḥ
Instrumentalrarāvṇā rarāvabhyām rarāvabhiḥ
Dativerarāvṇe rarāvabhyām rarāvabhyaḥ
Ablativerarāvṇaḥ rarāvabhyām rarāvabhyaḥ
Genitiverarāvṇaḥ rarāvṇoḥ rarāvṇām
Locativerarāvṇi rarāvaṇi rarāvṇoḥ rarāvasu

Compound rarāva -

Adverb -rarāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria