Declension table of ?rarāṇa

Deva

MasculineSingularDualPlural
Nominativerarāṇaḥ rarāṇau rarāṇāḥ
Vocativerarāṇa rarāṇau rarāṇāḥ
Accusativerarāṇam rarāṇau rarāṇān
Instrumentalrarāṇena rarāṇābhyām rarāṇaiḥ rarāṇebhiḥ
Dativerarāṇāya rarāṇābhyām rarāṇebhyaḥ
Ablativerarāṇāt rarāṇābhyām rarāṇebhyaḥ
Genitiverarāṇasya rarāṇayoḥ rarāṇānām
Locativerarāṇe rarāṇayoḥ rarāṇeṣu

Compound rarāṇa -

Adverb -rarāṇam -rarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria