Declension table of ?rantṛ

Deva

NeuterSingularDualPlural
Nominativerantṛ rantṛṇī rantṝṇi
Vocativerantṛ rantṛṇī rantṝṇi
Accusativerantṛ rantṛṇī rantṝṇi
Instrumentalrantṛṇā rantṛbhyām rantṛbhiḥ
Dativerantṛṇe rantṛbhyām rantṛbhyaḥ
Ablativerantṛṇaḥ rantṛbhyām rantṛbhyaḥ
Genitiverantṛṇaḥ rantṛṇoḥ rantṝṇām
Locativerantṛṇi rantṛṇoḥ rantṛṣu

Compound rantṛ -

Adverb -rantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria