Declension table of ?ramyasānu

Deva

NeuterSingularDualPlural
Nominativeramyasānu ramyasānunī ramyasānūni
Vocativeramyasānu ramyasānunī ramyasānūni
Accusativeramyasānu ramyasānunī ramyasānūni
Instrumentalramyasānunā ramyasānubhyām ramyasānubhiḥ
Dativeramyasānune ramyasānubhyām ramyasānubhyaḥ
Ablativeramyasānunaḥ ramyasānubhyām ramyasānubhyaḥ
Genitiveramyasānunaḥ ramyasānunoḥ ramyasānūnām
Locativeramyasānuni ramyasānunoḥ ramyasānuṣu

Compound ramyasānu -

Adverb -ramyasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria