Declension table of ?ramyarūpa

Deva

NeuterSingularDualPlural
Nominativeramyarūpam ramyarūpe ramyarūpāṇi
Vocativeramyarūpa ramyarūpe ramyarūpāṇi
Accusativeramyarūpam ramyarūpe ramyarūpāṇi
Instrumentalramyarūpeṇa ramyarūpābhyām ramyarūpaiḥ
Dativeramyarūpāya ramyarūpābhyām ramyarūpebhyaḥ
Ablativeramyarūpāt ramyarūpābhyām ramyarūpebhyaḥ
Genitiveramyarūpasya ramyarūpayoḥ ramyarūpāṇām
Locativeramyarūpe ramyarūpayoḥ ramyarūpeṣu

Compound ramyarūpa -

Adverb -ramyarūpam -ramyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria