Declension table of ramyaka

Deva

NeuterSingularDualPlural
Nominativeramyakam ramyake ramyakāṇi
Vocativeramyaka ramyake ramyakāṇi
Accusativeramyakam ramyake ramyakāṇi
Instrumentalramyakeṇa ramyakābhyām ramyakaiḥ
Dativeramyakāya ramyakābhyām ramyakebhyaḥ
Ablativeramyakāt ramyakābhyām ramyakebhyaḥ
Genitiveramyakasya ramyakayoḥ ramyakāṇām
Locativeramyake ramyakayoḥ ramyakeṣu

Compound ramyaka -

Adverb -ramyakam -ramyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria