Declension table of ramyaka

Deva

MasculineSingularDualPlural
Nominativeramyakaḥ ramyakau ramyakāḥ
Vocativeramyaka ramyakau ramyakāḥ
Accusativeramyakam ramyakau ramyakān
Instrumentalramyakeṇa ramyakābhyām ramyakaiḥ ramyakebhiḥ
Dativeramyakāya ramyakābhyām ramyakebhyaḥ
Ablativeramyakāt ramyakābhyām ramyakebhyaḥ
Genitiveramyakasya ramyakayoḥ ramyakāṇām
Locativeramyake ramyakayoḥ ramyakeṣu

Compound ramyaka -

Adverb -ramyakam -ramyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria