Declension table of ?ramyadeva

Deva

MasculineSingularDualPlural
Nominativeramyadevaḥ ramyadevau ramyadevāḥ
Vocativeramyadeva ramyadevau ramyadevāḥ
Accusativeramyadevam ramyadevau ramyadevān
Instrumentalramyadevena ramyadevābhyām ramyadevaiḥ ramyadevebhiḥ
Dativeramyadevāya ramyadevābhyām ramyadevebhyaḥ
Ablativeramyadevāt ramyadevābhyām ramyadevebhyaḥ
Genitiveramyadevasya ramyadevayoḥ ramyadevānām
Locativeramyadeve ramyadevayoḥ ramyadeveṣu

Compound ramyadeva -

Adverb -ramyadevam -ramyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria