Declension table of ?ramyāntara

Deva

NeuterSingularDualPlural
Nominativeramyāntaram ramyāntare ramyāntarāṇi
Vocativeramyāntara ramyāntare ramyāntarāṇi
Accusativeramyāntaram ramyāntare ramyāntarāṇi
Instrumentalramyāntareṇa ramyāntarābhyām ramyāntaraiḥ
Dativeramyāntarāya ramyāntarābhyām ramyāntarebhyaḥ
Ablativeramyāntarāt ramyāntarābhyām ramyāntarebhyaḥ
Genitiveramyāntarasya ramyāntarayoḥ ramyāntarāṇām
Locativeramyāntare ramyāntarayoḥ ramyāntareṣu

Compound ramyāntara -

Adverb -ramyāntaram -ramyāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria