Declension table of ?ramalābhidheya

Deva

MasculineSingularDualPlural
Nominativeramalābhidheyaḥ ramalābhidheyau ramalābhidheyāḥ
Vocativeramalābhidheya ramalābhidheyau ramalābhidheyāḥ
Accusativeramalābhidheyam ramalābhidheyau ramalābhidheyān
Instrumentalramalābhidheyena ramalābhidheyābhyām ramalābhidheyaiḥ ramalābhidheyebhiḥ
Dativeramalābhidheyāya ramalābhidheyābhyām ramalābhidheyebhyaḥ
Ablativeramalābhidheyāt ramalābhidheyābhyām ramalābhidheyebhyaḥ
Genitiveramalābhidheyasya ramalābhidheyayoḥ ramalābhidheyānām
Locativeramalābhidheye ramalābhidheyayoḥ ramalābhidheyeṣu

Compound ramalābhidheya -

Adverb -ramalābhidheyam -ramalābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria