Declension table of ?ramāśaṅkara

Deva

MasculineSingularDualPlural
Nominativeramāśaṅkaraḥ ramāśaṅkarau ramāśaṅkarāḥ
Vocativeramāśaṅkara ramāśaṅkarau ramāśaṅkarāḥ
Accusativeramāśaṅkaram ramāśaṅkarau ramāśaṅkarān
Instrumentalramāśaṅkareṇa ramāśaṅkarābhyām ramāśaṅkaraiḥ ramāśaṅkarebhiḥ
Dativeramāśaṅkarāya ramāśaṅkarābhyām ramāśaṅkarebhyaḥ
Ablativeramāśaṅkarāt ramāśaṅkarābhyām ramāśaṅkarebhyaḥ
Genitiveramāśaṅkarasya ramāśaṅkarayoḥ ramāśaṅkarāṇām
Locativeramāśaṅkare ramāśaṅkarayoḥ ramāśaṅkareṣu

Compound ramāśaṅkara -

Adverb -ramāśaṅkaram -ramāśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria