Declension table of ?ramaṭhadhvani

Deva

MasculineSingularDualPlural
Nominativeramaṭhadhvaniḥ ramaṭhadhvanī ramaṭhadhvanayaḥ
Vocativeramaṭhadhvane ramaṭhadhvanī ramaṭhadhvanayaḥ
Accusativeramaṭhadhvanim ramaṭhadhvanī ramaṭhadhvanīn
Instrumentalramaṭhadhvaninā ramaṭhadhvanibhyām ramaṭhadhvanibhiḥ
Dativeramaṭhadhvanaye ramaṭhadhvanibhyām ramaṭhadhvanibhyaḥ
Ablativeramaṭhadhvaneḥ ramaṭhadhvanibhyām ramaṭhadhvanibhyaḥ
Genitiveramaṭhadhvaneḥ ramaṭhadhvanyoḥ ramaṭhadhvanīnām
Locativeramaṭhadhvanau ramaṭhadhvanyoḥ ramaṭhadhvaniṣu

Compound ramaṭhadhvani -

Adverb -ramaṭhadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria