Declension table of ?ramaṇīyatara

Deva

NeuterSingularDualPlural
Nominativeramaṇīyataram ramaṇīyatare ramaṇīyatarāṇi
Vocativeramaṇīyatara ramaṇīyatare ramaṇīyatarāṇi
Accusativeramaṇīyataram ramaṇīyatare ramaṇīyatarāṇi
Instrumentalramaṇīyatareṇa ramaṇīyatarābhyām ramaṇīyataraiḥ
Dativeramaṇīyatarāya ramaṇīyatarābhyām ramaṇīyatarebhyaḥ
Ablativeramaṇīyatarāt ramaṇīyatarābhyām ramaṇīyatarebhyaḥ
Genitiveramaṇīyatarasya ramaṇīyatarayoḥ ramaṇīyatarāṇām
Locativeramaṇīyatare ramaṇīyatarayoḥ ramaṇīyatareṣu

Compound ramaṇīyatara -

Adverb -ramaṇīyataram -ramaṇīyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria