Declension table of ?ramaṇīyatara

Deva

MasculineSingularDualPlural
Nominativeramaṇīyataraḥ ramaṇīyatarau ramaṇīyatarāḥ
Vocativeramaṇīyatara ramaṇīyatarau ramaṇīyatarāḥ
Accusativeramaṇīyataram ramaṇīyatarau ramaṇīyatarān
Instrumentalramaṇīyatareṇa ramaṇīyatarābhyām ramaṇīyataraiḥ ramaṇīyatarebhiḥ
Dativeramaṇīyatarāya ramaṇīyatarābhyām ramaṇīyatarebhyaḥ
Ablativeramaṇīyatarāt ramaṇīyatarābhyām ramaṇīyatarebhyaḥ
Genitiveramaṇīyatarasya ramaṇīyatarayoḥ ramaṇīyatarāṇām
Locativeramaṇīyatare ramaṇīyatarayoḥ ramaṇīyatareṣu

Compound ramaṇīyatara -

Adverb -ramaṇīyataram -ramaṇīyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria