Declension table of ?ramaṇīyatama

Deva

MasculineSingularDualPlural
Nominativeramaṇīyatamaḥ ramaṇīyatamau ramaṇīyatamāḥ
Vocativeramaṇīyatama ramaṇīyatamau ramaṇīyatamāḥ
Accusativeramaṇīyatamam ramaṇīyatamau ramaṇīyatamān
Instrumentalramaṇīyatamena ramaṇīyatamābhyām ramaṇīyatamaiḥ ramaṇīyatamebhiḥ
Dativeramaṇīyatamāya ramaṇīyatamābhyām ramaṇīyatamebhyaḥ
Ablativeramaṇīyatamāt ramaṇīyatamābhyām ramaṇīyatamebhyaḥ
Genitiveramaṇīyatamasya ramaṇīyatamayoḥ ramaṇīyatamānām
Locativeramaṇīyatame ramaṇīyatamayoḥ ramaṇīyatameṣu

Compound ramaṇīyatama -

Adverb -ramaṇīyatamam -ramaṇīyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria