Declension table of ?ramaṇīyaḍāmara

Deva

MasculineSingularDualPlural
Nominativeramaṇīyaḍāmaraḥ ramaṇīyaḍāmarau ramaṇīyaḍāmarāḥ
Vocativeramaṇīyaḍāmara ramaṇīyaḍāmarau ramaṇīyaḍāmarāḥ
Accusativeramaṇīyaḍāmaram ramaṇīyaḍāmarau ramaṇīyaḍāmarān
Instrumentalramaṇīyaḍāmareṇa ramaṇīyaḍāmarābhyām ramaṇīyaḍāmaraiḥ ramaṇīyaḍāmarebhiḥ
Dativeramaṇīyaḍāmarāya ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarebhyaḥ
Ablativeramaṇīyaḍāmarāt ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarebhyaḥ
Genitiveramaṇīyaḍāmarasya ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmarāṇām
Locativeramaṇīyaḍāmare ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmareṣu

Compound ramaṇīyaḍāmara -

Adverb -ramaṇīyaḍāmaram -ramaṇīyaḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria