Declension table of ?rahībhūta

Deva

MasculineSingularDualPlural
Nominativerahībhūtaḥ rahībhūtau rahībhūtāḥ
Vocativerahībhūta rahībhūtau rahībhūtāḥ
Accusativerahībhūtam rahībhūtau rahībhūtān
Instrumentalrahībhūtena rahībhūtābhyām rahībhūtaiḥ rahībhūtebhiḥ
Dativerahībhūtāya rahībhūtābhyām rahībhūtebhyaḥ
Ablativerahībhūtāt rahībhūtābhyām rahībhūtebhyaḥ
Genitiverahībhūtasya rahībhūtayoḥ rahībhūtānām
Locativerahībhūte rahībhūtayoḥ rahībhūteṣu

Compound rahībhūta -

Adverb -rahībhūtam -rahībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria