Declension table of ?rahasyamañjarī

Deva

FeminineSingularDualPlural
Nominativerahasyamañjarī rahasyamañjaryau rahasyamañjaryaḥ
Vocativerahasyamañjari rahasyamañjaryau rahasyamañjaryaḥ
Accusativerahasyamañjarīm rahasyamañjaryau rahasyamañjarīḥ
Instrumentalrahasyamañjaryā rahasyamañjarībhyām rahasyamañjarībhiḥ
Dativerahasyamañjaryai rahasyamañjarībhyām rahasyamañjarībhyaḥ
Ablativerahasyamañjaryāḥ rahasyamañjarībhyām rahasyamañjarībhyaḥ
Genitiverahasyamañjaryāḥ rahasyamañjaryoḥ rahasyamañjarīṇām
Locativerahasyamañjaryām rahasyamañjaryoḥ rahasyamañjarīṣu

Compound rahasyamañjari - rahasyamañjarī -

Adverb -rahasyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria