Declension table of ?rāśitraya

Deva

NeuterSingularDualPlural
Nominativerāśitrayam rāśitraye rāśitrayāṇi
Vocativerāśitraya rāśitraye rāśitrayāṇi
Accusativerāśitrayam rāśitraye rāśitrayāṇi
Instrumentalrāśitrayeṇa rāśitrayābhyām rāśitrayaiḥ
Dativerāśitrayāya rāśitrayābhyām rāśitrayebhyaḥ
Ablativerāśitrayāt rāśitrayābhyām rāśitrayebhyaḥ
Genitiverāśitrayasya rāśitrayayoḥ rāśitrayāṇām
Locativerāśitraye rāśitrayayoḥ rāśitrayeṣu

Compound rāśitraya -

Adverb -rāśitrayam -rāśitrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria