Declension table of ?rāśiprāyaścitta

Deva

NeuterSingularDualPlural
Nominativerāśiprāyaścittam rāśiprāyaścitte rāśiprāyaścittāni
Vocativerāśiprāyaścitta rāśiprāyaścitte rāśiprāyaścittāni
Accusativerāśiprāyaścittam rāśiprāyaścitte rāśiprāyaścittāni
Instrumentalrāśiprāyaścittena rāśiprāyaścittābhyām rāśiprāyaścittaiḥ
Dativerāśiprāyaścittāya rāśiprāyaścittābhyām rāśiprāyaścittebhyaḥ
Ablativerāśiprāyaścittāt rāśiprāyaścittābhyām rāśiprāyaścittebhyaḥ
Genitiverāśiprāyaścittasya rāśiprāyaścittayoḥ rāśiprāyaścittānām
Locativerāśiprāyaścitte rāśiprāyaścittayoḥ rāśiprāyaścitteṣu

Compound rāśiprāyaścitta -

Adverb -rāśiprāyaścittam -rāśiprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria