Declension table of ?rāśībhūtadhana

Deva

MasculineSingularDualPlural
Nominativerāśībhūtadhanaḥ rāśībhūtadhanau rāśībhūtadhanāḥ
Vocativerāśībhūtadhana rāśībhūtadhanau rāśībhūtadhanāḥ
Accusativerāśībhūtadhanam rāśībhūtadhanau rāśībhūtadhanān
Instrumentalrāśībhūtadhanena rāśībhūtadhanābhyām rāśībhūtadhanaiḥ rāśībhūtadhanebhiḥ
Dativerāśībhūtadhanāya rāśībhūtadhanābhyām rāśībhūtadhanebhyaḥ
Ablativerāśībhūtadhanāt rāśībhūtadhanābhyām rāśībhūtadhanebhyaḥ
Genitiverāśībhūtadhanasya rāśībhūtadhanayoḥ rāśībhūtadhanānām
Locativerāśībhūtadhane rāśībhūtadhanayoḥ rāśībhūtadhaneṣu

Compound rāśībhūtadhana -

Adverb -rāśībhūtadhanam -rāśībhūtadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria