Declension table of ?rāśībhūta

Deva

MasculineSingularDualPlural
Nominativerāśībhūtaḥ rāśībhūtau rāśībhūtāḥ
Vocativerāśībhūta rāśībhūtau rāśībhūtāḥ
Accusativerāśībhūtam rāśībhūtau rāśībhūtān
Instrumentalrāśībhūtena rāśībhūtābhyām rāśībhūtaiḥ rāśībhūtebhiḥ
Dativerāśībhūtāya rāśībhūtābhyām rāśībhūtebhyaḥ
Ablativerāśībhūtāt rāśībhūtābhyām rāśībhūtebhyaḥ
Genitiverāśībhūtasya rāśībhūtayoḥ rāśībhūtānām
Locativerāśībhūte rāśībhūtayoḥ rāśībhūteṣu

Compound rāśībhūta -

Adverb -rāśībhūtam -rāśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria