Declension table of ?rāyarāghava

Deva

MasculineSingularDualPlural
Nominativerāyarāghavaḥ rāyarāghavau rāyarāghavāḥ
Vocativerāyarāghava rāyarāghavau rāyarāghavāḥ
Accusativerāyarāghavam rāyarāghavau rāyarāghavān
Instrumentalrāyarāghaveṇa rāyarāghavābhyām rāyarāghavaiḥ rāyarāghavebhiḥ
Dativerāyarāghavāya rāyarāghavābhyām rāyarāghavebhyaḥ
Ablativerāyarāghavāt rāyarāghavābhyām rāyarāghavebhyaḥ
Genitiverāyarāghavasya rāyarāghavayoḥ rāyarāghavāṇām
Locativerāyarāghave rāyarāghavayoḥ rāyarāghaveṣu

Compound rāyarāghava -

Adverb -rāyarāghavam -rāyarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria