Declension table of ?rāvita

Deva

NeuterSingularDualPlural
Nominativerāvitam rāvite rāvitāni
Vocativerāvita rāvite rāvitāni
Accusativerāvitam rāvite rāvitāni
Instrumentalrāvitena rāvitābhyām rāvitaiḥ
Dativerāvitāya rāvitābhyām rāvitebhyaḥ
Ablativerāvitāt rāvitābhyām rāvitebhyaḥ
Genitiverāvitasya rāvitayoḥ rāvitānām
Locativerāvite rāvitayoḥ rāviteṣu

Compound rāvita -

Adverb -rāvitam -rāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria