Declension table of ?rātryupāya

Deva

MasculineSingularDualPlural
Nominativerātryupāyaḥ rātryupāyau rātryupāyāḥ
Vocativerātryupāya rātryupāyau rātryupāyāḥ
Accusativerātryupāyam rātryupāyau rātryupāyān
Instrumentalrātryupāyeṇa rātryupāyābhyām rātryupāyaiḥ rātryupāyebhiḥ
Dativerātryupāyāya rātryupāyābhyām rātryupāyebhyaḥ
Ablativerātryupāyāt rātryupāyābhyām rātryupāyebhyaḥ
Genitiverātryupāyasya rātryupāyayoḥ rātryupāyāṇām
Locativerātryupāye rātryupāyayoḥ rātryupāyeṣu

Compound rātryupāya -

Adverb -rātryupāyam -rātryupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria