Declension table of ?rātriśṛta

Deva

MasculineSingularDualPlural
Nominativerātriśṛtaḥ rātriśṛtau rātriśṛtāḥ
Vocativerātriśṛta rātriśṛtau rātriśṛtāḥ
Accusativerātriśṛtam rātriśṛtau rātriśṛtān
Instrumentalrātriśṛtena rātriśṛtābhyām rātriśṛtaiḥ rātriśṛtebhiḥ
Dativerātriśṛtāya rātriśṛtābhyām rātriśṛtebhyaḥ
Ablativerātriśṛtāt rātriśṛtābhyām rātriśṛtebhyaḥ
Genitiverātriśṛtasya rātriśṛtayoḥ rātriśṛtānām
Locativerātriśṛte rātriśṛtayoḥ rātriśṛteṣu

Compound rātriśṛta -

Adverb -rātriśṛtam -rātriśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria