Declension table of ?rātrisācaya

Deva

MasculineSingularDualPlural
Nominativerātrisācayaḥ rātrisācayau rātrisācayāḥ
Vocativerātrisācaya rātrisācayau rātrisācayāḥ
Accusativerātrisācayam rātrisācayau rātrisācayān
Instrumentalrātrisācayena rātrisācayābhyām rātrisācayaiḥ rātrisācayebhiḥ
Dativerātrisācayāya rātrisācayābhyām rātrisācayebhyaḥ
Ablativerātrisācayāt rātrisācayābhyām rātrisācayebhyaḥ
Genitiverātrisācayasya rātrisācayayoḥ rātrisācayānām
Locativerātrisācaye rātrisācayayoḥ rātrisācayeṣu

Compound rātrisācaya -

Adverb -rātrisācayam -rātrisācayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria