Declension table of ?rātriparyuṣita

Deva

NeuterSingularDualPlural
Nominativerātriparyuṣitam rātriparyuṣite rātriparyuṣitāni
Vocativerātriparyuṣita rātriparyuṣite rātriparyuṣitāni
Accusativerātriparyuṣitam rātriparyuṣite rātriparyuṣitāni
Instrumentalrātriparyuṣitena rātriparyuṣitābhyām rātriparyuṣitaiḥ
Dativerātriparyuṣitāya rātriparyuṣitābhyām rātriparyuṣitebhyaḥ
Ablativerātriparyuṣitāt rātriparyuṣitābhyām rātriparyuṣitebhyaḥ
Genitiverātriparyuṣitasya rātriparyuṣitayoḥ rātriparyuṣitānām
Locativerātriparyuṣite rātriparyuṣitayoḥ rātriparyuṣiteṣu

Compound rātriparyuṣita -

Adverb -rātriparyuṣitam -rātriparyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria