Declension table of ?rātripariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativerātripariśiṣṭam rātripariśiṣṭe rātripariśiṣṭāni
Vocativerātripariśiṣṭa rātripariśiṣṭe rātripariśiṣṭāni
Accusativerātripariśiṣṭam rātripariśiṣṭe rātripariśiṣṭāni
Instrumentalrātripariśiṣṭena rātripariśiṣṭābhyām rātripariśiṣṭaiḥ
Dativerātripariśiṣṭāya rātripariśiṣṭābhyām rātripariśiṣṭebhyaḥ
Ablativerātripariśiṣṭāt rātripariśiṣṭābhyām rātripariśiṣṭebhyaḥ
Genitiverātripariśiṣṭasya rātripariśiṣṭayoḥ rātripariśiṣṭānām
Locativerātripariśiṣṭe rātripariśiṣṭayoḥ rātripariśiṣṭeṣu

Compound rātripariśiṣṭa -

Adverb -rātripariśiṣṭam -rātripariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria