Declension table of ?rātrimaṇi

Deva

MasculineSingularDualPlural
Nominativerātrimaṇiḥ rātrimaṇī rātrimaṇayaḥ
Vocativerātrimaṇe rātrimaṇī rātrimaṇayaḥ
Accusativerātrimaṇim rātrimaṇī rātrimaṇīn
Instrumentalrātrimaṇinā rātrimaṇibhyām rātrimaṇibhiḥ
Dativerātrimaṇaye rātrimaṇibhyām rātrimaṇibhyaḥ
Ablativerātrimaṇeḥ rātrimaṇibhyām rātrimaṇibhyaḥ
Genitiverātrimaṇeḥ rātrimaṇyoḥ rātrimaṇīnām
Locativerātrimaṇau rātrimaṇyoḥ rātrimaṇiṣu

Compound rātrimaṇi -

Adverb -rātrimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria